संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शाड् - शाडृँ श्लाघायाम् भ्वादिः + शानच् (स्त्री) = शाडमाना
शाड् - शाडृँ श्लाघायाम् भ्वादिः + ण्यत् (पुं) = शाड्यः
शाड् - शाडृँ श्लाघायाम् भ्वादिः + शानच् (नपुं) = शाडनम्
शाड् - शाडृँ श्लाघायाम् भ्वादिः + तव्य (नपुं) = शाडनीयः
शाड् - शाडृँ श्लाघायाम् भ्वादिः + ण्वुल् (पुं) = शाड्यम्