संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

व्रण - व्रण गात्रविचूर्णने चुरादिः + क्तिन् = व्रणितम्
व्रण - व्रण गात्रविचूर्णने चुरादिः + क्त्वा = व्रणयित्वा
व्रण - व्रण गात्रविचूर्णने चुरादिः + तृच् (नपुं) = व्रणयितृ
व्रण - व्रण गात्रविचूर्णने चुरादिः + यत् (स्त्री) = व्रणा
व्रण - व्रण गात्रविचूर्णने चुरादिः + शानच् (स्त्री) = व्रणयमाना