संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

व्यप् - व्यपँ क्षेपे चुरादिः + ल्युट् = व्यापयितुम्
व्यप् - व्यपँ क्षेपे चुरादिः + शतृँ (पुं) = व्यापितवती
व्यप् - व्यपँ क्षेपे चुरादिः + क्त्वा = व्यापयित्वा
व्यप् - व्यपँ क्षेपे चुरादिः + ल्युट् = व्यापनम्
व्यप् - व्यपँ क्षेपे चुरादिः + अनीयर् (पुं) = व्यापनीयः