संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वेवी - वेवीङ् वेतिना तुल्ये अदादिः + ल्युट् = वेव्यनम्
वेवी - वेवीङ् वेतिना तुल्ये अदादिः + अच् (स्त्री) = वेव्या
वेवी - वेवीङ् वेतिना तुल्ये अदादिः + तव्य (नपुं) = वेवितवान्
वेवी - वेवीङ् वेतिना तुल्ये अदादिः + क्त (नपुं) = वेवितिः
वेवी - वेवीङ् वेतिना तुल्ये अदादिः + तुमुँन् = वेव्यनीयः