संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वृ - वृञ् आवरणे चुरादिः + अनीयर् (स्त्री) = वारणीया
वृ - वृञ् आवरणे चुरादिः + क्तिन् = वृतिः
वृ - वृञ् आवरणे चुरादिः + ण्वुल् (नपुं) = वारकम्
वृ - वृञ् आवरणे चुरादिः + क्त (नपुं) = वारितम्
वृ - वृञ् आवरणे चुरादिः + अच् (स्त्री) = वृत्या