संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'वि + दङ्घ् - दघिँ पालने भ्वादिः' धातो: तथा 'तव्य (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?