संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + कच् - कचँ बन्धने भ्वादिः + ण्यत् (नपुं) = विकाच्यम्
वि + कच् - कचँ बन्धने भ्वादिः + क्तिन् = विकक्तिः
वि + कच् - कचँ बन्धने भ्वादिः + ल्यप् = विकच्य
वि + कच् - कचँ बन्धने भ्वादिः + तव्य (पुं) = विकचितव्यः
वि + कच् - कचँ बन्धने भ्वादिः + ल्युट् = विकचनम्