संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तृच् (नपुं) = वेष्टव्यः
विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तव्य (पुं) = वेष्टव्यः
विष् - विषॢँ व्याप्तौ जुहोत्यादिः + ल्युट् = विष्टा
विष् - विषॢँ व्याप्तौ जुहोत्यादिः + ण्यत् (स्त्री) = विषम्
विष् - विषॢँ व्याप्तौ जुहोत्यादिः + क (स्त्री) = वेविषाणः