संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विध् - विधँ विधाने तुदादिः + घञ् = वेधः
विध् - विधँ विधाने तुदादिः + शतृँ (नपुं) = वेधितव्या
विध् - विधँ विधाने तुदादिः + घञ् = वेध्या
विध् - विधँ विधाने तुदादिः + ण्वुल् (नपुं) = वेधकम्
विध् - विधँ विधाने तुदादिः + क (नपुं) = वेधितुम्