संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस् - वस स्नेहच्छेदापहरणे... चुरादिः + क्त (स्त्री) = वसिता
वस् - वस स्नेहच्छेदापहरणे... चुरादिः + तृच् (स्त्री) = वसयित्री
वस् - वस स्नेहच्छेदापहरणे... चुरादिः + शानच् (स्त्री) = वसयमाना
वस् - वस स्नेहच्छेदापहरणे... चुरादिः + ण्वुल् (नपुं) = वसकम्
वस् - वस स्नेहच्छेदापहरणे... चुरादिः + यत् (पुं) = वसयमानः