संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वङ्घ् - वघिँ गत्याक्षेपे गतौ ... भ्वादिः + क्त्वा = वङ्घकः
वङ्घ् - वघिँ गत्याक्षेपे गतौ ... भ्वादिः + शानच् (स्त्री) = वङ्घ्या
वङ्घ् - वघिँ गत्याक्षेपे गतौ ... भ्वादिः + क्तवतुँ (नपुं) = वङ्घितुम्
वङ्घ् - वघिँ गत्याक्षेपे गतौ ... भ्वादिः + तव्य (पुं) = वङ्घितव्यः
वङ्घ् - वघिँ गत्याक्षेपे गतौ ... भ्वादिः + तुमुँन् = वङ्घितुम्