संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वङ्क् - वकिँ गत्यर्थः भ्वादिः + तृच् (नपुं) = वङ्कितृ
वङ्क् - वकिँ गत्यर्थः भ्वादिः + तव्य (नपुं) = वङ्कितव्यम्
वङ्क् - वकिँ गत्यर्थः भ्वादिः + अच् (स्त्री) = वङ्का
वङ्क् - वकिँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = वङ्कितम्
वङ्क् - वकिँ गत्यर्थः भ्वादिः + क्त्वा = वङ्कित्वा