संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वख् - वखँ गत्यर्थः भ्वादिः + घञ् = वखितवत् / वखितवद्
वख् - वखँ गत्यर्थः भ्वादिः + क्त (स्त्री) = वाख्यः
वख् - वखँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = वखितवती
वख् - वखँ गत्यर्थः भ्वादिः + शतृँ (नपुं) = वखत्
वख् - वखँ गत्यर्थः भ्वादिः + क्त (स्त्री) = वखनीया