संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'राख् - राखृँ शोषणालमर्थ्योः भ्वादिः' धातो: तथा 'तव्य (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?