संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रङ्ग् - रगिँ गत्यर्थः भ्वादिः + तव्य (नपुं) = रङ्गितव्यम्
रङ्ग् - रगिँ गत्यर्थः भ्वादिः + क्त्वा = रङ्गणम्
रङ्ग् - रगिँ गत्यर्थः भ्वादिः + अ = रङ्गा
रङ्ग् - रगिँ गत्यर्थः भ्वादिः + घञ् = रङ्गः
रङ्ग् - रगिँ गत्यर्थः भ्वादिः + अच् (स्त्री) = रङ्गा