संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रङ्ख् - रखिँ गत्यर्थः भ्वादिः + क्त्वा = रङ्खित्वा
रङ्ख् - रखिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = रङ्खितव्यम्
रङ्ख् - रखिँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = रङ्खितवद्
रङ्ख् - रखिँ गत्यर्थः भ्वादिः + घञ् = रङ्खः
रङ्ख् - रखिँ गत्यर्थः भ्वादिः + क्त्वा = रङ्खितम्