संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'रख् - रखँ गत्यर्थः भ्वादिः' धातो: तथा 'तव्य (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?