संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

यु - यु जुगुप्सायाम् चुरादिः + तुमुँन् = यावयितुम्
यु - यु जुगुप्सायाम् चुरादिः + ण्वुल् (नपुं) = यावकम्
यु - यु जुगुप्सायाम् चुरादिः + क्त (नपुं) = यावयमानम्
यु - यु जुगुप्सायाम् चुरादिः + अच् (पुं) = यावयमानः
यु - यु जुगुप्सायाम् चुरादिः + अनीयर् (स्त्री) = यावनीया