संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'युङ्गत् / युङ्गद्' इति रूपं 'युङ्ग् - युगिँ वर्जने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?