संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'म्लेच्छिका' इति रूपं 'म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?