संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुट् - मुटँ मर्दने प्रमर्दने... भ्वादिः + क्तवतुँ (नपुं) = मोटितवद्
मुट् - मुटँ मर्दने प्रमर्दने... भ्वादिः + क्त्वा = मुटित्वा
मुट् - मुटँ मर्दने प्रमर्दने... भ्वादिः + क्त (स्त्री) = मुटिता
मुट् - मुटँ मर्दने प्रमर्दने... भ्वादिः + ण्यत् (नपुं) = मोट्यम्
मुट् - मुटँ मर्दने प्रमर्दने... भ्वादिः + क्तिन् = मोटितुम्