संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः + शतृँ (स्त्री) = मुङ्खन्ती
मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः + तव्य (स्त्री) = मुङ्खितव्या
मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः + तव्य (नपुं) = मुङ्खनीयम्
मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः + तुमुँन् = मुङ्खितुम्
मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः + क्त (स्त्री) = मुङ्खिता