संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्घ् - मघिँ मण्डने भ्वादिः + ल्युट् = मङ्घनम्
मङ्घ् - मघिँ मण्डने भ्वादिः + क्त (स्त्री) = मङ्घनीया
मङ्घ् - मघिँ मण्डने भ्वादिः + तृच् (पुं) = मङ्घकम्
मङ्घ् - मघिँ मण्डने भ्वादिः + शतृँ (स्त्री) = मङ्घा
मङ्घ् - मघिँ मण्डने भ्वादिः + क्त्वा = मङ्घिता