संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बृंह् - बृहिँ वृद्धौ बृहिँ वृह... भ्वादिः + क्यप् (स्त्री) = बृंह्या
बृंह् - बृहिँ वृद्धौ बृहिँ वृह... भ्वादिः + क (नपुं) = बृंहितवान्
बृंह् - बृहिँ वृद्धौ बृहिँ वृह... भ्वादिः + अनीयर् (स्त्री) = बृंहा
बृंह् - बृहिँ वृद्धौ बृहिँ वृह... भ्वादिः + क्त (नपुं) = बृंहितम्
बृंह् - बृहिँ वृद्धौ बृहिँ वृह... भ्वादिः + ण्वुल् (स्त्री) = बृंहिका