संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः + तृच् (स्त्री) = फणित्री
फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः + शतृँ (नपुं) = फणनम्
फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः + घञ् = फाणकम्
फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः + क्तवतुँ (स्त्री) = फाण्टवती
फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः + तव्य (पुं) = फणितव्यः