संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + क्त (नपुं) = प्रश्वङ्कितम्
प्र + श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = प्रश्वङ्क्या
प्र + श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = प्रश्वङ्का
प्र + श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + अच् (नपुं) = प्रश्वङ्कम्
प्र + श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + घञ् = प्रश्वङ्कनीयम्