संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + वृक् - वृकँ आदाने भ्वादिः + घञ् = प्रवर्कः
प्र + वृक् - वृकँ आदाने भ्वादिः + ल्युट् = प्रवर्कितव्या
प्र + वृक् - वृकँ आदाने भ्वादिः + क्तिन् = प्रवर्कितुम्
प्र + वृक् - वृकँ आदाने भ्वादिः + तुमुँन् = प्रवर्कितुम्
प्र + वृक् - वृकँ आदाने भ्वादिः + ण्वुल् (पुं) = प्रवर्कमाणः