संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'प्रवर्चितव्यः' इति रूपं 'प्र + वर्च् - वर्चँ दीप्तौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?