संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + ण्वुल् (पुं) = प्रध्राघकः
प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + तृच् (स्त्री) = प्रध्राघः
प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + शानच् (स्त्री) = प्रध्राघितृ
प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + तृच् (पुं) = प्रध्राघा
प्र + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + क्त (पुं) = प्रध्राघितः