संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः + तुमुँन् = प्रत्रङ्कितुम्
प्र + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः + शानच् (पुं) = प्रत्रङ्कितव्यम्
प्र + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = प्रत्रङ्कितवान्
प्र + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः + क्त (स्त्री) = प्रत्रङ्किता
प्र + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः + ण्यत् (नपुं) = प्रत्रङ्क्यम्