संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + तृच् (पुं) = प्रतिस्तोचिता
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तवतुँ (स्त्री) = प्रतिस्तुचितवती
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ल्यप् = प्रतिस्तुच्य
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = प्रतिस्तुक्तिः
प्रति + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + तुमुँन् = प्रतिस्तुचिता