संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + तुमुँन् = प्रतिश्च्योतितुम्
प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + ल्यप् = प्रतिश्च्युतितम्
प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + ल्यप् = प्रतिश्च्युत्य
प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + शतृँ (स्त्री) = प्रतिश्च्योतन्ती
प्रति + श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः + तुमुँन् = प्रतिश्च्योतिता