संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + बद् - बदँ स्थैर्ये भ्वादिः + तुमुँन् = प्रतिबदितुम्
प्रति + बद् - बदँ स्थैर्ये भ्वादिः + ण्वुल् (नपुं) = प्रतिबादकम्
प्रति + बद् - बदँ स्थैर्ये भ्वादिः + तुमुँन् = प्रतिबदन्
प्रति + बद् - बदँ स्थैर्ये भ्वादिः + अच् (स्त्री) = प्रतिबदा
प्रति + बद् - बदँ स्थैर्ये भ्वादिः + तव्य (स्त्री) = प्रतिबदितव्या