संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + गण्ड् - गडिँ वदनैकदेशे भ्वादिः + घञ् = प्रतिगण्डः
प्रति + गण्ड् - गडिँ वदनैकदेशे भ्वादिः + तृच् (पुं) = प्रतिगण्डितव्यम्
प्रति + गण्ड् - गडिँ वदनैकदेशे भ्वादिः + अच् (नपुं) = प्रतिगण्डम्
प्रति + गण्ड् - गडिँ वदनैकदेशे भ्वादिः + तुमुँन् = प्रतिगण्डनीया
प्रति + गण्ड् - गडिँ वदनैकदेशे भ्वादिः + क्त (पुं) = प्रतिगण्डिका