संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पूष् - पूषँ वृद्धौ भ्वादिः + ण्वुल् (नपुं) = पूषकम्
पूष् - पूषँ वृद्धौ भ्वादिः + तव्य (नपुं) = पूषितव्यम्
पूष् - पूषँ वृद्धौ भ्वादिः + क्तवतुँ (स्त्री) = पूषितव्यः
पूष् - पूषँ वृद्धौ भ्वादिः + तृच् (नपुं) = पूषितृ
पूष् - पूषँ वृद्धौ भ्वादिः + तुमुँन् = पूषितुम्