संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पुंस् - पुंसँ अभिवर्धणे चुरादिः + ण्यत् (पुं) = पुंस्यः
पुंस् - पुंसँ अभिवर्धणे चुरादिः + ल्युट् = पुंसनीया
पुंस् - पुंसँ अभिवर्धणे चुरादिः + क्त (नपुं) = पुंसितम्
पुंस् - पुंसँ अभिवर्धणे चुरादिः + तुमुँन् = पुंसनम्
पुंस् - पुंसँ अभिवर्धणे चुरादिः + तव्य (स्त्री) = पुंसम्