संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पा - पा पाने भ्वादिः + क्त (स्त्री) = पीता
पा - पा पाने भ्वादिः + ण्वुल् (नपुं) = पायकम्
पा - पा पाने भ्वादिः + अनीयर् (पुं) = पानीयः
पा - पा पाने भ्वादिः + यत् (पुं) = पेया
पा - पा पाने भ्वादिः + शतृँ (नपुं) = पिबद्