संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + सिध् - षिधँ गत्याम् भ्वादिः + तव्य (नपुं) = परिषेधितव्यम्
परि + सिध् - षिधँ गत्याम् भ्वादिः + तव्य (पुं) = परिषेध्या
परि + सिध् - षिधँ गत्याम् भ्वादिः + ल्यप् = परिषिध्य
परि + सिध् - षिधँ गत्याम् भ्वादिः + ल्युट् = परिषेधनम्
परि + सिध् - षिधँ गत्याम् भ्वादिः + क (पुं) = परिषिधः