संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + सेक् - सेकृँ गतौ भ्वादिः + तृच् (नपुं) = परासेकितृ
परा + सेक् - सेकृँ गतौ भ्वादिः + घञ् = परासेकः
परा + सेक् - सेकृँ गतौ भ्वादिः + ण्वुल् (नपुं) = परासेकम्
परा + सेक् - सेकृँ गतौ भ्वादिः + क्तवतुँ (पुं) = परासेकितवान्
परा + सेक् - सेकृँ गतौ भ्वादिः + तव्य (स्त्री) = परासेकितः