संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + अनीयर् (पुं) = पञ्चनीयः
पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + शानच् (पुं) = पञ्चित्वा
पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + अ = पञ्चनम्
पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + ण्वुल् (पुं) = पञ्चकः
पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + घञ् = पञ्चः