संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'नू - णू स्तुतौ तुदादिः' धातो: तथा 'क्तिन्' प्रत्ययस्य संयोगेन किं रूपं भवति ?