संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + रेक् - रेकृँ शङ्कायाम् भ्वादिः + ल्यप् = निरेक्य
नि + रेक् - रेकृँ शङ्कायाम् भ्वादिः + ण्यत् (स्त्री) = निरेक्य
नि + रेक् - रेकृँ शङ्कायाम् भ्वादिः + अच् (नपुं) = निरेकितव्या
नि + रेक् - रेकृँ शङ्कायाम् भ्वादिः + तृच् (स्त्री) = निरेकित्री
नि + रेक् - रेकृँ शङ्कायाम् भ्वादिः + ल्युट् = निरेकितुम्