संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + बुङ्ग् - बुगिँ वर्जने भ्वादिः + घञ् = निबुङ्गः
नि + बुङ्ग् - बुगिँ वर्जने भ्वादिः + शतृँ (स्त्री) = निबुङ्गन्ती
नि + बुङ्ग् - बुगिँ वर्जने भ्वादिः + तुमुँन् = निबुङ्गः
नि + बुङ्ग् - बुगिँ वर्जने भ्वादिः + ण्यत् (पुं) = निबुङ्गितव्या
नि + बुङ्ग् - बुगिँ वर्जने भ्वादिः + तृच् (स्त्री) = निबुङ्गित्री