संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निथङ्कितम्' इति रूपं 'नि + थङ्क् - थकिँ गत्यर्थः इत्यपि ... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?