संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + क्त (स्त्री) = नित्रन्दितव्यः
नि + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + तृच् (स्त्री) = नित्रन्दम्
नि + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + घञ् = नित्रन्दः
नि + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + अच् (स्त्री) = नित्रन्दा
नि + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + ल्युट् = नित्रन्दनम्