संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + ढौक् - ढौकृँ गत्यर्थः भ्वादिः + घञ् = निढौकः
नि + ढौक् - ढौकृँ गत्यर्थः भ्वादिः + तव्य (नपुं) = निढौकितव्यम्
नि + ढौक् - ढौकृँ गत्यर्थः भ्वादिः + शानच् (स्त्री) = निढौकमाना
नि + ढौक् - ढौकृँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = निढौकनीयम्
नि + ढौक् - ढौकृँ गत्यर्थः भ्वादिः + घञ् = निढौकितवान्