संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तृच् (नपुं) = निर्वल्गितवती
निर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तुमुँन् = निर्वल्गनम्
निर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तव्य (नपुं) = निर्वल्गितव्यम्
निर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = निर्वल्गनीया
निर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + क्त (नपुं) = निर्वल्गित्री