संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः + क्त (पुं) = निर्भन्दितः
निर् + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः + अच् (नपुं) = निर्भन्दः
निर् + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः + घञ् = निर्भन्दः
निर् + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः + ल्यप् = निर्भन्दा
निर् + भन्द् - भदिँ कल्याणे सुखे च भ्वादिः + शानच् (स्त्री) = निर्भन्दमाना