संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निज् - णिजिँर् शौचपोषणयोः जुहोत्यादिः + क्त्वा = निक्त्वा
निज् - णिजिँर् शौचपोषणयोः जुहोत्यादिः + क (नपुं) = नेजनम्
निज् - णिजिँर् शौचपोषणयोः जुहोत्यादिः + शानच् (पुं) = नेनिजानः
निज् - णिजिँर् शौचपोषणयोः जुहोत्यादिः + तुमुँन् = नेक्तव्यः
निज् - णिजिँर् शौचपोषणयोः जुहोत्यादिः + क्त (पुं) = निजम्