संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः + ल्युट् = नाधनम्
नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः + क्त (पुं) = नाधः
नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः + शानच् (पुं) = नाधनीयम्
नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः + तव्य (स्त्री) = नाधितव्या
नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः + तव्य (पुं) = नाधकम्